B 378-31 Vivāhavidhi
Manuscript culture infobox
Filmed in: B 378/31
Title: Vivāhavidhi
Dimensions: 27.5 x 11.3 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1672
Acc No.: NAK 4/1080
Remarks:
Reel No. B 378-31
Inventory No. 88680
Title Vivāhavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.5 x 11.3 cm
Binding Hole(s)
Folios 18
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation vivā. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying ŚS 1672
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1080
Manuscript Features
Missing fol. 2r–4r
MS is filmed disordered.
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
saṃdhivigrahamaṃtrīndradevādityatanūdbhavaḥ |
bhūmipālaśiroratnaraṃjitāṃhri(!)saroruhaḥ || 1 ||
saṃdhivigrahikaḥ śrīmad vīreśvara sahodaraḥ |
mahāmahantakaḥ śrīmān virājati gaṇeśvaraḥ || 2 ||
śrīmatā rāmadattena maṃtriṇā tasya sūnunā ||
paddhati kṛ(!)yate dharmyā ramyā vājasaneyināṃ || 3 ||
atha varaṇī || ||
atha varaṃ vṛṇīte balavarddhaṃ vai devā etasya grahasya homaṃ prekṣaṃti te tasmād etā vara guṃ
samarddha iti kṣipreṇa imaṃ grahaṃ śubha vamīti tasmād varaṃ vṛṇīte || (fol. 1v1–5)
End
anenaiva krameṇa baddhvām api tara tanno sthāne tatte iti viśeṣaḥ | tataḥ ācārātat(!) ||
śataśaṃkhasuvarṇapreritasiṃdūrakaraṇaṃ varakartṛkaṃ | tato nyair api pratiṣṭhitastrīpuṃsaiḥ
siṃdūrakaraṇaṃ | grāmyavacanaṃ varaḥ kuryāt | grāmyā striyo mātrādayaḥ || atha vedīto maṃḍapam
āgatya durvākṣatādigrahaṇaṃ || tatastrīrātraṃ akṣāralavaṇāśinau nivṛttamaithunau ca bhavataḥ || ||
(fol. 18v1–5)
Colophon
iti vivāhavishiḥ samāptaḥ || || svasti śrīśāke 1671 likhitam idaṃ pustakaṃ śrīcakrapāṇiśarmaṇā
gorṣānagaryāṃ tithau 13 vāre 6
likhite pustake asmin truṭitva(ṃ) yatpadākṣaraṃ |
tatsarvaṃ kṣamyatāṃ deva prasīda parameśvaraḥ (!)|| 1 ||
māse 2 dina gatā 21 nakṣatre 16 yoge 3 svasti śrīmat nṛpa pṛthvīnārāyaṇaśāha bhujyamānarājye likhitam asti ||
dāḍimīkalpasaṃsiddha kaṭutailaṃ vimardanāt ||
stanau cārutarau pīnau nityaṃ kuryān mṛgīdṛśaṃ || 1 || śubhaṃ (fol. 18v5–9)
Microfilm Details
Reel No. B 378/31
Date of Filming 12-12-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 15-08-2011
Bibliography