B 378-31 Vivāhavidhi

Manuscript culture infobox

Filmed in: B 378/31
Title: Vivāhavidhi
Dimensions: 27.5 x 11.3 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1672
Acc No.: NAK 4/1080
Remarks:

Reel No. B 378-31

Inventory No. 88680

Title Vivāhavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 11.3 cm

Binding Hole(s)

Folios 18

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vivā. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying ŚS 1672

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1080

Manuscript Features

Missing fol. 2r–4r

MS is filmed disordered.


Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||


saṃdhivigrahamaṃtrīndradevādityatanūdbhavaḥ |

bhūmipālaśiroratnaraṃjitāṃhri(!)saroruhaḥ || 1 ||


saṃdhivigrahikaḥ śrīmad vīreśvara sahodaraḥ |

mahāmahantakaḥ śrīmān virājati gaṇeśvaraḥ || 2 ||


śrīmatā rāmadattena maṃtriṇā tasya sūnunā ||

paddhati kṛ(!)yate dharmyā ramyā vājasaneyināṃ || 3 ||


atha varaṇī || ||


atha varaṃ vṛṇīte balavarddhaṃ vai devā etasya grahasya homaṃ prekṣaṃti te tasmād etā vara guṃ

samarddha iti kṣipreṇa imaṃ grahaṃ śubha vamīti tasmād varaṃ vṛṇīte || (fol. 1v1–5)


End

anenaiva krameṇa baddhvām api tara tanno sthāne tatte iti viśeṣaḥ | tataḥ ācārātat(!) ||

śataśaṃkhasuvarṇapreritasiṃdūrakaraṇaṃ varakartṛkaṃ | tato nyair api pratiṣṭhitastrīpuṃsaiḥ

siṃdūrakaraṇaṃ | grāmyavacanaṃ varaḥ kuryāt | grāmyā striyo mātrādayaḥ || atha vedīto maṃḍapam

āgatya durvākṣatādigrahaṇaṃ || tatastrīrātraṃ akṣāralavaṇāśinau nivṛttamaithunau ca bhavataḥ || ||

(fol. 18v1–5)


Colophon

iti vivāhavishiḥ samāptaḥ || || svasti śrīśāke 1671 likhitam idaṃ pustakaṃ śrīcakrapāṇiśarmaṇā

gorṣānagaryāṃ tithau 13 vāre 6


likhite pustake asmin truṭitva(ṃ) yatpadākṣaraṃ |

tatsarvaṃ kṣamyatāṃ deva prasīda parameśvaraḥ (!)|| 1 ||


māse 2 dina gatā 21 nakṣatre 16 yoge 3 svasti śrīmat nṛpa pṛthvīnārāyaṇaśāha bhujyamānarājye likhitam asti ||

dāḍimīkalpasaṃsiddha kaṭutailaṃ vimardanāt ||

stanau cārutarau pīnau nityaṃ kuryān mṛgīdṛśaṃ || 1 || śubhaṃ (fol. 18v5–9)

Microfilm Details

Reel No. B 378/31

Date of Filming 12-12-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 15-08-2011

Bibliography